Declension table of ?abhipadma

Deva

NeuterSingularDualPlural
Nominativeabhipadmam abhipadme abhipadmāni
Vocativeabhipadma abhipadme abhipadmāni
Accusativeabhipadmam abhipadme abhipadmāni
Instrumentalabhipadmena abhipadmābhyām abhipadmaiḥ
Dativeabhipadmāya abhipadmābhyām abhipadmebhyaḥ
Ablativeabhipadmāt abhipadmābhyām abhipadmebhyaḥ
Genitiveabhipadmasya abhipadmayoḥ abhipadmānām
Locativeabhipadme abhipadmayoḥ abhipadmeṣu

Compound abhipadma -

Adverb -abhipadmam -abhipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria