सुबन्तावली ?अभिन्नपरिकर्माष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिन्नपरिकर्माष्टकम् अभिन्नपरिकर्माष्टके अभिन्नपरिकर्माष्टकानि
सम्बोधनम्अभिन्नपरिकर्माष्टक अभिन्नपरिकर्माष्टके अभिन्नपरिकर्माष्टकानि
द्वितीयाअभिन्नपरिकर्माष्टकम् अभिन्नपरिकर्माष्टके अभिन्नपरिकर्माष्टकानि
तृतीयाअभिन्नपरिकर्माष्टकेन अभिन्नपरिकर्माष्टकाभ्याम् अभिन्नपरिकर्माष्टकैः
चतुर्थीअभिन्नपरिकर्माष्टकाय अभिन्नपरिकर्माष्टकाभ्याम् अभिन्नपरिकर्माष्टकेभ्यः
पञ्चमीअभिन्नपरिकर्माष्टकात् अभिन्नपरिकर्माष्टकाभ्याम् अभिन्नपरिकर्माष्टकेभ्यः
षष्ठीअभिन्नपरिकर्माष्टकस्य अभिन्नपरिकर्माष्टकयोः अभिन्नपरिकर्माष्टकानाम्
सप्तमीअभिन्नपरिकर्माष्टके अभिन्नपरिकर्माष्टकयोः अभिन्नपरिकर्माष्टकेषु

समास अभिन्नपरिकर्माष्टक

अव्यय ॰अभिन्नपरिकर्माष्टकम् ॰अभिन्नपरिकर्माष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria