Declension table of ?abhinnātmanā

Deva

FeminineSingularDualPlural
Nominativeabhinnātmanā abhinnātmane abhinnātmanāḥ
Vocativeabhinnātmane abhinnātmane abhinnātmanāḥ
Accusativeabhinnātmanām abhinnātmane abhinnātmanāḥ
Instrumentalabhinnātmanayā abhinnātmanābhyām abhinnātmanābhiḥ
Dativeabhinnātmanāyai abhinnātmanābhyām abhinnātmanābhyaḥ
Ablativeabhinnātmanāyāḥ abhinnātmanābhyām abhinnātmanābhyaḥ
Genitiveabhinnātmanāyāḥ abhinnātmanayoḥ abhinnātmanānām
Locativeabhinnātmanāyām abhinnātmanayoḥ abhinnātmanāsu

Adverb -abhinnātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria