Declension table of ?abhiniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhiniviṣṭā abhiniviṣṭe abhiniviṣṭāḥ
Vocativeabhiniviṣṭe abhiniviṣṭe abhiniviṣṭāḥ
Accusativeabhiniviṣṭām abhiniviṣṭe abhiniviṣṭāḥ
Instrumentalabhiniviṣṭayā abhiniviṣṭābhyām abhiniviṣṭābhiḥ
Dativeabhiniviṣṭāyai abhiniviṣṭābhyām abhiniviṣṭābhyaḥ
Ablativeabhiniviṣṭāyāḥ abhiniviṣṭābhyām abhiniviṣṭābhyaḥ
Genitiveabhiniviṣṭāyāḥ abhiniviṣṭayoḥ abhiniviṣṭānām
Locativeabhiniviṣṭāyām abhiniviṣṭayoḥ abhiniviṣṭāsu

Adverb -abhiniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria