Declension table of abhiniveśin

Deva

MasculineSingularDualPlural
Nominativeabhiniveśī abhiniveśinau abhiniveśinaḥ
Vocativeabhiniveśin abhiniveśinau abhiniveśinaḥ
Accusativeabhiniveśinam abhiniveśinau abhiniveśinaḥ
Instrumentalabhiniveśinā abhiniveśibhyām abhiniveśibhiḥ
Dativeabhiniveśine abhiniveśibhyām abhiniveśibhyaḥ
Ablativeabhiniveśinaḥ abhiniveśibhyām abhiniveśibhyaḥ
Genitiveabhiniveśinaḥ abhiniveśinoḥ abhiniveśinām
Locativeabhiniveśini abhiniveśinoḥ abhiniveśiṣu

Compound abhiniveśi -

Adverb -abhiniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria