सुबन्तावली ?अभिनिर्वृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअभिनिर्वृत्तिः अभिनिर्वृत्ती अभिनिर्वृत्तयः
सम्बोधनम्अभिनिर्वृत्ते अभिनिर्वृत्ती अभिनिर्वृत्तयः
द्वितीयाअभिनिर्वृत्तिम् अभिनिर्वृत्ती अभिनिर्वृत्तीः
तृतीयाअभिनिर्वृत्त्या अभिनिर्वृत्तिभ्याम् अभिनिर्वृत्तिभिः
चतुर्थीअभिनिर्वृत्त्यै अभिनिर्वृत्तये अभिनिर्वृत्तिभ्याम् अभिनिर्वृत्तिभ्यः
पञ्चमीअभिनिर्वृत्त्याः अभिनिर्वृत्तेः अभिनिर्वृत्तिभ्याम् अभिनिर्वृत्तिभ्यः
षष्ठीअभिनिर्वृत्त्याः अभिनिर्वृत्तेः अभिनिर्वृत्त्योः अभिनिर्वृत्तीनाम्
सप्तमीअभिनिर्वृत्त्याम् अभिनिर्वृत्तौ अभिनिर्वृत्त्योः अभिनिर्वृत्तिषु

समास अभिनिर्वृत्ति

अव्यय ॰अभिनिर्वृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria