सुबन्तावली ?अभिनिर्वृत्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिनिर्वृत्तः अभिनिर्वृत्तौ अभिनिर्वृत्ताः
सम्बोधनम्अभिनिर्वृत्त अभिनिर्वृत्तौ अभिनिर्वृत्ताः
द्वितीयाअभिनिर्वृत्तम् अभिनिर्वृत्तौ अभिनिर्वृत्तान्
तृतीयाअभिनिर्वृत्तेन अभिनिर्वृत्ताभ्याम् अभिनिर्वृत्तैः अभिनिर्वृत्तेभिः
चतुर्थीअभिनिर्वृत्ताय अभिनिर्वृत्ताभ्याम् अभिनिर्वृत्तेभ्यः
पञ्चमीअभिनिर्वृत्तात् अभिनिर्वृत्ताभ्याम् अभिनिर्वृत्तेभ्यः
षष्ठीअभिनिर्वृत्तस्य अभिनिर्वृत्तयोः अभिनिर्वृत्तानाम्
सप्तमीअभिनिर्वृत्ते अभिनिर्वृत्तयोः अभिनिर्वृत्तेषु

समास अभिनिर्वृत्त

अव्यय ॰अभिनिर्वृत्तम् ॰अभिनिर्वृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria