Declension table of ?abhinilīyamānaka

Deva

NeuterSingularDualPlural
Nominativeabhinilīyamānakam abhinilīyamānake abhinilīyamānakāni
Vocativeabhinilīyamānaka abhinilīyamānake abhinilīyamānakāni
Accusativeabhinilīyamānakam abhinilīyamānake abhinilīyamānakāni
Instrumentalabhinilīyamānakena abhinilīyamānakābhyām abhinilīyamānakaiḥ
Dativeabhinilīyamānakāya abhinilīyamānakābhyām abhinilīyamānakebhyaḥ
Ablativeabhinilīyamānakāt abhinilīyamānakābhyām abhinilīyamānakebhyaḥ
Genitiveabhinilīyamānakasya abhinilīyamānakayoḥ abhinilīyamānakānām
Locativeabhinilīyamānake abhinilīyamānakayoḥ abhinilīyamānakeṣu

Compound abhinilīyamānaka -

Adverb -abhinilīyamānakam -abhinilīyamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria