सुबन्तावली ?अभिनिष्क्रान्तगृहावासा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिनिष्क्रान्तगृहावासा अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासाः
सम्बोधनम्अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासाः
द्वितीयाअभिनिष्क्रान्तगृहावासाम् अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासाः
तृतीयाअभिनिष्क्रान्तगृहावासया अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासाभिः
चतुर्थीअभिनिष्क्रान्तगृहावासायै अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासाभ्यः
पञ्चमीअभिनिष्क्रान्तगृहावासायाः अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासाभ्यः
षष्ठीअभिनिष्क्रान्तगृहावासायाः अभिनिष्क्रान्तगृहावासयोः अभिनिष्क्रान्तगृहावासानाम्
सप्तमीअभिनिष्क्रान्तगृहावासायाम् अभिनिष्क्रान्तगृहावासयोः अभिनिष्क्रान्तगृहावासासु

अव्यय ॰अभिनिष्क्रान्तगृहावासम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria