सुबन्तावली ?अभिनिष्क्रान्तगृहावास

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिनिष्क्रान्तगृहावासम् अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासानि
सम्बोधनम्अभिनिष्क्रान्तगृहावास अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासानि
द्वितीयाअभिनिष्क्रान्तगृहावासम् अभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासानि
तृतीयाअभिनिष्क्रान्तगृहावासेन अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासैः
चतुर्थीअभिनिष्क्रान्तगृहावासाय अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासेभ्यः
पञ्चमीअभिनिष्क्रान्तगृहावासात् अभिनिष्क्रान्तगृहावासाभ्याम् अभिनिष्क्रान्तगृहावासेभ्यः
षष्ठीअभिनिष्क्रान्तगृहावासस्य अभिनिष्क्रान्तगृहावासयोः अभिनिष्क्रान्तगृहावासानाम्
सप्तमीअभिनिष्क्रान्तगृहावासे अभिनिष्क्रान्तगृहावासयोः अभिनिष्क्रान्तगृहावासेषु

समास अभिनिष्क्रान्तगृहावास

अव्यय ॰अभिनिष्क्रान्तगृहावासम् ॰अभिनिष्क्रान्तगृहावासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria