Declension table of ?abhiniṣkṛta

Deva

MasculineSingularDualPlural
Nominativeabhiniṣkṛtaḥ abhiniṣkṛtau abhiniṣkṛtāḥ
Vocativeabhiniṣkṛta abhiniṣkṛtau abhiniṣkṛtāḥ
Accusativeabhiniṣkṛtam abhiniṣkṛtau abhiniṣkṛtān
Instrumentalabhiniṣkṛtena abhiniṣkṛtābhyām abhiniṣkṛtaiḥ abhiniṣkṛtebhiḥ
Dativeabhiniṣkṛtāya abhiniṣkṛtābhyām abhiniṣkṛtebhyaḥ
Ablativeabhiniṣkṛtāt abhiniṣkṛtābhyām abhiniṣkṛtebhyaḥ
Genitiveabhiniṣkṛtasya abhiniṣkṛtayoḥ abhiniṣkṛtānām
Locativeabhiniṣkṛte abhiniṣkṛtayoḥ abhiniṣkṛteṣu

Compound abhiniṣkṛta -

Adverb -abhiniṣkṛtam -abhiniṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria