Declension table of abhinavabhāratī

Deva

FeminineSingularDualPlural
Nominativeabhinavabhāratī abhinavabhāratyau abhinavabhāratyaḥ
Vocativeabhinavabhārati abhinavabhāratyau abhinavabhāratyaḥ
Accusativeabhinavabhāratīm abhinavabhāratyau abhinavabhāratīḥ
Instrumentalabhinavabhāratyā abhinavabhāratībhyām abhinavabhāratībhiḥ
Dativeabhinavabhāratyai abhinavabhāratībhyām abhinavabhāratībhyaḥ
Ablativeabhinavabhāratyāḥ abhinavabhāratībhyām abhinavabhāratībhyaḥ
Genitiveabhinavabhāratyāḥ abhinavabhāratyoḥ abhinavabhāratīnām
Locativeabhinavabhāratyām abhinavabhāratyoḥ abhinavabhāratīṣu

Compound abhinavabhārati - abhinavabhāratī -

Adverb -abhinavabhārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria