Declension table of ?abhinandinī

Deva

FeminineSingularDualPlural
Nominativeabhinandinī abhinandinyau abhinandinyaḥ
Vocativeabhinandini abhinandinyau abhinandinyaḥ
Accusativeabhinandinīm abhinandinyau abhinandinīḥ
Instrumentalabhinandinyā abhinandinībhyām abhinandinībhiḥ
Dativeabhinandinyai abhinandinībhyām abhinandinībhyaḥ
Ablativeabhinandinyāḥ abhinandinībhyām abhinandinībhyaḥ
Genitiveabhinandinyāḥ abhinandinyoḥ abhinandinīnām
Locativeabhinandinyām abhinandinyoḥ abhinandinīṣu

Compound abhinandini - abhinandinī -

Adverb -abhinandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria