Declension table of abhinandanīya

Deva

MasculineSingularDualPlural
Nominativeabhinandanīyaḥ abhinandanīyau abhinandanīyāḥ
Vocativeabhinandanīya abhinandanīyau abhinandanīyāḥ
Accusativeabhinandanīyam abhinandanīyau abhinandanīyān
Instrumentalabhinandanīyena abhinandanīyābhyām abhinandanīyaiḥ abhinandanīyebhiḥ
Dativeabhinandanīyāya abhinandanīyābhyām abhinandanīyebhyaḥ
Ablativeabhinandanīyāt abhinandanīyābhyām abhinandanīyebhyaḥ
Genitiveabhinandanīyasya abhinandanīyayoḥ abhinandanīyānām
Locativeabhinandanīye abhinandanīyayoḥ abhinandanīyeṣu

Compound abhinandanīya -

Adverb -abhinandanīyam -abhinandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria