Declension table of abhinandana

Deva

MasculineSingularDualPlural
Nominativeabhinandanaḥ abhinandanau abhinandanāḥ
Vocativeabhinandana abhinandanau abhinandanāḥ
Accusativeabhinandanam abhinandanau abhinandanān
Instrumentalabhinandanena abhinandanābhyām abhinandanaiḥ abhinandanebhiḥ
Dativeabhinandanāya abhinandanābhyām abhinandanebhyaḥ
Ablativeabhinandanāt abhinandanābhyām abhinandanebhyaḥ
Genitiveabhinandanasya abhinandanayoḥ abhinandanānām
Locativeabhinandane abhinandanayoḥ abhinandaneṣu

Compound abhinandana -

Adverb -abhinandanam -abhinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria