Declension table of ?abhināmadheya

Deva

NeuterSingularDualPlural
Nominativeabhināmadheyam abhināmadheye abhināmadheyāni
Vocativeabhināmadheya abhināmadheye abhināmadheyāni
Accusativeabhināmadheyam abhināmadheye abhināmadheyāni
Instrumentalabhināmadheyena abhināmadheyābhyām abhināmadheyaiḥ
Dativeabhināmadheyāya abhināmadheyābhyām abhināmadheyebhyaḥ
Ablativeabhināmadheyāt abhināmadheyābhyām abhināmadheyebhyaḥ
Genitiveabhināmadheyasya abhināmadheyayoḥ abhināmadheyānām
Locativeabhināmadheye abhināmadheyayoḥ abhināmadheyeṣu

Compound abhināmadheya -

Adverb -abhināmadheyam -abhināmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria