Declension table of ?abhimarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeabhimarṣaṇaḥ abhimarṣaṇau abhimarṣaṇāḥ
Vocativeabhimarṣaṇa abhimarṣaṇau abhimarṣaṇāḥ
Accusativeabhimarṣaṇam abhimarṣaṇau abhimarṣaṇān
Instrumentalabhimarṣaṇena abhimarṣaṇābhyām abhimarṣaṇaiḥ abhimarṣaṇebhiḥ
Dativeabhimarṣaṇāya abhimarṣaṇābhyām abhimarṣaṇebhyaḥ
Ablativeabhimarṣaṇāt abhimarṣaṇābhyām abhimarṣaṇebhyaḥ
Genitiveabhimarṣaṇasya abhimarṣaṇayoḥ abhimarṣaṇānām
Locativeabhimarṣaṇe abhimarṣaṇayoḥ abhimarṣaṇeṣu

Compound abhimarṣaṇa -

Adverb -abhimarṣaṇam -abhimarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria