सुबन्तावली ?अभिमानशून्य

Roma

पुमान्एकद्विबहु
प्रथमाअभिमानशून्यः अभिमानशून्यौ अभिमानशून्याः
सम्बोधनम्अभिमानशून्य अभिमानशून्यौ अभिमानशून्याः
द्वितीयाअभिमानशून्यम् अभिमानशून्यौ अभिमानशून्यान्
तृतीयाअभिमानशून्येन अभिमानशून्याभ्याम् अभिमानशून्यैः अभिमानशून्येभिः
चतुर्थीअभिमानशून्याय अभिमानशून्याभ्याम् अभिमानशून्येभ्यः
पञ्चमीअभिमानशून्यात् अभिमानशून्याभ्याम् अभिमानशून्येभ्यः
षष्ठीअभिमानशून्यस्य अभिमानशून्ययोः अभिमानशून्यानाम्
सप्तमीअभिमानशून्ये अभिमानशून्ययोः अभिमानशून्येषु

समास अभिमानशून्य

अव्यय ॰अभिमानशून्यम् ॰अभिमानशून्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria