Declension table of ?abhimānavādinī

Deva

FeminineSingularDualPlural
Nominativeabhimānavādinī abhimānavādinyau abhimānavādinyaḥ
Vocativeabhimānavādini abhimānavādinyau abhimānavādinyaḥ
Accusativeabhimānavādinīm abhimānavādinyau abhimānavādinīḥ
Instrumentalabhimānavādinyā abhimānavādinībhyām abhimānavādinībhiḥ
Dativeabhimānavādinyai abhimānavādinībhyām abhimānavādinībhyaḥ
Ablativeabhimānavādinyāḥ abhimānavādinībhyām abhimānavādinībhyaḥ
Genitiveabhimānavādinyāḥ abhimānavādinyoḥ abhimānavādinīnām
Locativeabhimānavādinyām abhimānavādinyoḥ abhimānavādinīṣu

Compound abhimānavādini - abhimānavādinī -

Adverb -abhimānavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria