Declension table of ?abhimṛta

Deva

NeuterSingularDualPlural
Nominativeabhimṛtam abhimṛte abhimṛtāni
Vocativeabhimṛta abhimṛte abhimṛtāni
Accusativeabhimṛtam abhimṛte abhimṛtāni
Instrumentalabhimṛtena abhimṛtābhyām abhimṛtaiḥ
Dativeabhimṛtāya abhimṛtābhyām abhimṛtebhyaḥ
Ablativeabhimṛtāt abhimṛtābhyām abhimṛtebhyaḥ
Genitiveabhimṛtasya abhimṛtayoḥ abhimṛtānām
Locativeabhimṛte abhimṛtayoḥ abhimṛteṣu

Compound abhimṛta -

Adverb -abhimṛtam -abhimṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria