Declension table of ?abhilikhitā

Deva

FeminineSingularDualPlural
Nominativeabhilikhitā abhilikhite abhilikhitāḥ
Vocativeabhilikhite abhilikhite abhilikhitāḥ
Accusativeabhilikhitām abhilikhite abhilikhitāḥ
Instrumentalabhilikhitayā abhilikhitābhyām abhilikhitābhiḥ
Dativeabhilikhitāyai abhilikhitābhyām abhilikhitābhyaḥ
Ablativeabhilikhitāyāḥ abhilikhitābhyām abhilikhitābhyaḥ
Genitiveabhilikhitāyāḥ abhilikhitayoḥ abhilikhitānām
Locativeabhilikhitāyām abhilikhitayoḥ abhilikhitāsu

Adverb -abhilikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria