Declension table of ?abhilāṣikā

Deva

FeminineSingularDualPlural
Nominativeabhilāṣikā abhilāṣike abhilāṣikāḥ
Vocativeabhilāṣike abhilāṣike abhilāṣikāḥ
Accusativeabhilāṣikām abhilāṣike abhilāṣikāḥ
Instrumentalabhilāṣikayā abhilāṣikābhyām abhilāṣikābhiḥ
Dativeabhilāṣikāyai abhilāṣikābhyām abhilāṣikābhyaḥ
Ablativeabhilāṣikāyāḥ abhilāṣikābhyām abhilāṣikābhyaḥ
Genitiveabhilāṣikāyāḥ abhilāṣikayoḥ abhilāṣikāṇām
Locativeabhilāṣikāyām abhilāṣikayoḥ abhilāṣikāsu

Adverb -abhilāṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria