Declension table of abhilāṣaka

Deva

NeuterSingularDualPlural
Nominativeabhilāṣakam abhilāṣake abhilāṣakāṇi
Vocativeabhilāṣaka abhilāṣake abhilāṣakāṇi
Accusativeabhilāṣakam abhilāṣake abhilāṣakāṇi
Instrumentalabhilāṣakeṇa abhilāṣakābhyām abhilāṣakaiḥ
Dativeabhilāṣakāya abhilāṣakābhyām abhilāṣakebhyaḥ
Ablativeabhilāṣakāt abhilāṣakābhyām abhilāṣakebhyaḥ
Genitiveabhilāṣakasya abhilāṣakayoḥ abhilāṣakāṇām
Locativeabhilāṣake abhilāṣakayoḥ abhilāṣakeṣu

Compound abhilāṣaka -

Adverb -abhilāṣakam -abhilāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria