सुबन्तावली अभिलषितार्थचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाअभिलषितार्थचिन्तामणिः अभिलषितार्थचिन्तामणी अभिलषितार्थचिन्तामणयः
सम्बोधनम्अभिलषितार्थचिन्तामणे अभिलषितार्थचिन्तामणी अभिलषितार्थचिन्तामणयः
द्वितीयाअभिलषितार्थचिन्तामणिम् अभिलषितार्थचिन्तामणी अभिलषितार्थचिन्तामणीन्
तृतीयाअभिलषितार्थचिन्तामणिना अभिलषितार्थचिन्तामणिभ्याम् अभिलषितार्थचिन्तामणिभिः
चतुर्थीअभिलषितार्थचिन्तामणये अभिलषितार्थचिन्तामणिभ्याम् अभिलषितार्थचिन्तामणिभ्यः
पञ्चमीअभिलषितार्थचिन्तामणेः अभिलषितार्थचिन्तामणिभ्याम् अभिलषितार्थचिन्तामणिभ्यः
षष्ठीअभिलषितार्थचिन्तामणेः अभिलषितार्थचिन्तामण्योः अभिलषितार्थचिन्तामणीनाम्
सप्तमीअभिलषितार्थचिन्तामणौ अभिलषितार्थचिन्तामण्योः अभिलषितार्थचिन्तामणिषु

समास अभिलषितार्थचिन्तामणि

अव्यय ॰अभिलषितार्थचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria