Declension table of ?abhikruddhā

Deva

FeminineSingularDualPlural
Nominativeabhikruddhā abhikruddhe abhikruddhāḥ
Vocativeabhikruddhe abhikruddhe abhikruddhāḥ
Accusativeabhikruddhām abhikruddhe abhikruddhāḥ
Instrumentalabhikruddhayā abhikruddhābhyām abhikruddhābhiḥ
Dativeabhikruddhāyai abhikruddhābhyām abhikruddhābhyaḥ
Ablativeabhikruddhāyāḥ abhikruddhābhyām abhikruddhābhyaḥ
Genitiveabhikruddhāyāḥ abhikruddhayoḥ abhikruddhānām
Locativeabhikruddhāyām abhikruddhayoḥ abhikruddhāsu

Adverb -abhikruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria