सुबन्तावली ?अभिक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअभिक्रान्तिः अभिक्रान्ती अभिक्रान्तयः
सम्बोधनम्अभिक्रान्ते अभिक्रान्ती अभिक्रान्तयः
द्वितीयाअभिक्रान्तिम् अभिक्रान्ती अभिक्रान्तीः
तृतीयाअभिक्रान्त्या अभिक्रान्तिभ्याम् अभिक्रान्तिभिः
चतुर्थीअभिक्रान्त्यै अभिक्रान्तये अभिक्रान्तिभ्याम् अभिक्रान्तिभ्यः
पञ्चमीअभिक्रान्त्याः अभिक्रान्तेः अभिक्रान्तिभ्याम् अभिक्रान्तिभ्यः
षष्ठीअभिक्रान्त्याः अभिक्रान्तेः अभिक्रान्त्योः अभिक्रान्तीनाम्
सप्तमीअभिक्रान्त्याम् अभिक्रान्तौ अभिक्रान्त्योः अभिक्रान्तिषु

समास अभिक्रान्ति

अव्यय ॰अभिक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria