Declension table of ?abhikrānta

Deva

NeuterSingularDualPlural
Nominativeabhikrāntam abhikrānte abhikrāntāni
Vocativeabhikrānta abhikrānte abhikrāntāni
Accusativeabhikrāntam abhikrānte abhikrāntāni
Instrumentalabhikrāntena abhikrāntābhyām abhikrāntaiḥ
Dativeabhikrāntāya abhikrāntābhyām abhikrāntebhyaḥ
Ablativeabhikrāntāt abhikrāntābhyām abhikrāntebhyaḥ
Genitiveabhikrāntasya abhikrāntayoḥ abhikrāntānām
Locativeabhikrānte abhikrāntayoḥ abhikrānteṣu

Compound abhikrānta -

Adverb -abhikrāntam -abhikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria