Declension table of abhikrāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhikrāntam | abhikrānte | abhikrāntāni |
Vocative | abhikrānta | abhikrānte | abhikrāntāni |
Accusative | abhikrāntam | abhikrānte | abhikrāntāni |
Instrumental | abhikrāntena | abhikrāntābhyām | abhikrāntaiḥ |
Dative | abhikrāntāya | abhikrāntābhyām | abhikrāntebhyaḥ |
Ablative | abhikrāntāt | abhikrāntābhyām | abhikrāntebhyaḥ |
Genitive | abhikrāntasya | abhikrāntayoḥ | abhikrāntānām |
Locative | abhikrānte | abhikrāntayoḥ | abhikrānteṣu |