Declension table of ?abhikrānta

Deva

MasculineSingularDualPlural
Nominativeabhikrāntaḥ abhikrāntau abhikrāntāḥ
Vocativeabhikrānta abhikrāntau abhikrāntāḥ
Accusativeabhikrāntam abhikrāntau abhikrāntān
Instrumentalabhikrāntena abhikrāntābhyām abhikrāntaiḥ abhikrāntebhiḥ
Dativeabhikrāntāya abhikrāntābhyām abhikrāntebhyaḥ
Ablativeabhikrāntāt abhikrāntābhyām abhikrāntebhyaḥ
Genitiveabhikrāntasya abhikrāntayoḥ abhikrāntānām
Locativeabhikrānte abhikrāntayoḥ abhikrānteṣu

Compound abhikrānta -

Adverb -abhikrāntam -abhikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria