सुबन्तावली ?अभिकाङ्क्षित

Roma

पुमान्एकद्विबहु
प्रथमाअभिकाङ्क्षितः अभिकाङ्क्षितौ अभिकाङ्क्षिताः
सम्बोधनम्अभिकाङ्क्षित अभिकाङ्क्षितौ अभिकाङ्क्षिताः
द्वितीयाअभिकाङ्क्षितम् अभिकाङ्क्षितौ अभिकाङ्क्षितान्
तृतीयाअभिकाङ्क्षितेन अभिकाङ्क्षिताभ्याम् अभिकाङ्क्षितैः अभिकाङ्क्षितेभिः
चतुर्थीअभिकाङ्क्षिताय अभिकाङ्क्षिताभ्याम् अभिकाङ्क्षितेभ्यः
पञ्चमीअभिकाङ्क्षितात् अभिकाङ्क्षिताभ्याम् अभिकाङ्क्षितेभ्यः
षष्ठीअभिकाङ्क्षितस्य अभिकाङ्क्षितयोः अभिकाङ्क्षितानाम्
सप्तमीअभिकाङ्क्षिते अभिकाङ्क्षितयोः अभिकाङ्क्षितेषु

समास अभिकाङ्क्षित

अव्यय ॰अभिकाङ्क्षितम् ॰अभिकाङ्क्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria