सुबन्तावली ?अभिजिन्मुहूर्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिजिन्मुहूर्तः अभिजिन्मुहूर्तौ अभिजिन्मुहूर्ताः
सम्बोधनम्अभिजिन्मुहूर्त अभिजिन्मुहूर्तौ अभिजिन्मुहूर्ताः
द्वितीयाअभिजिन्मुहूर्तम् अभिजिन्मुहूर्तौ अभिजिन्मुहूर्तान्
तृतीयाअभिजिन्मुहूर्तेन अभिजिन्मुहूर्ताभ्याम् अभिजिन्मुहूर्तैः अभिजिन्मुहूर्तेभिः
चतुर्थीअभिजिन्मुहूर्ताय अभिजिन्मुहूर्ताभ्याम् अभिजिन्मुहूर्तेभ्यः
पञ्चमीअभिजिन्मुहूर्तात् अभिजिन्मुहूर्ताभ्याम् अभिजिन्मुहूर्तेभ्यः
षष्ठीअभिजिन्मुहूर्तस्य अभिजिन्मुहूर्तयोः अभिजिन्मुहूर्तानाम्
सप्तमीअभिजिन्मुहूर्ते अभिजिन्मुहूर्तयोः अभिजिन्मुहूर्तेषु

समास अभिजिन्मुहूर्त

अव्यय ॰अभिजिन्मुहूर्तम् ॰अभिजिन्मुहूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria