Declension table of abhijanavat

Deva

MasculineSingularDualPlural
Nominativeabhijanavān abhijanavantau abhijanavantaḥ
Vocativeabhijanavan abhijanavantau abhijanavantaḥ
Accusativeabhijanavantam abhijanavantau abhijanavataḥ
Instrumentalabhijanavatā abhijanavadbhyām abhijanavadbhiḥ
Dativeabhijanavate abhijanavadbhyām abhijanavadbhyaḥ
Ablativeabhijanavataḥ abhijanavadbhyām abhijanavadbhyaḥ
Genitiveabhijanavataḥ abhijanavatoḥ abhijanavatām
Locativeabhijanavati abhijanavatoḥ abhijanavatsu

Compound abhijanavat -

Adverb -abhijanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria