Declension table of ?abhijātavāc

Deva

NeuterSingularDualPlural
Nominativeabhijātavāk abhijātavācī abhijātavāñci
Vocativeabhijātavāk abhijātavācī abhijātavāñci
Accusativeabhijātavāñcam abhijātavācī abhijātavāñci
Instrumentalabhijātavācā abhijātavāgbhyām abhijātavāgbhiḥ
Dativeabhijātavāce abhijātavāgbhyām abhijātavāgbhyaḥ
Ablativeabhijātavācaḥ abhijātavāgbhyām abhijātavāgbhyaḥ
Genitiveabhijātavācaḥ abhijātavācoḥ abhijātavācām
Locativeabhijātavāci abhijātavācoḥ abhijātavākṣu

Compound abhijātavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria