Declension table of abhijñānaśakuntalā

Deva

FeminineSingularDualPlural
Nominativeabhijñānaśakuntalā abhijñānaśakuntale abhijñānaśakuntalāḥ
Vocativeabhijñānaśakuntale abhijñānaśakuntale abhijñānaśakuntalāḥ
Accusativeabhijñānaśakuntalām abhijñānaśakuntale abhijñānaśakuntalāḥ
Instrumentalabhijñānaśakuntalayā abhijñānaśakuntalābhyām abhijñānaśakuntalābhiḥ
Dativeabhijñānaśakuntalāyai abhijñānaśakuntalābhyām abhijñānaśakuntalābhyaḥ
Ablativeabhijñānaśakuntalāyāḥ abhijñānaśakuntalābhyām abhijñānaśakuntalābhyaḥ
Genitiveabhijñānaśakuntalāyāḥ abhijñānaśakuntalayoḥ abhijñānaśakuntalānām
Locativeabhijñānaśakuntalāyām abhijñānaśakuntalayoḥ abhijñānaśakuntalāsu

Adverb -abhijñānaśakuntalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria