Declension table of abhijñāna

Deva

NeuterSingularDualPlural
Nominativeabhijñānam abhijñāne abhijñānāni
Vocativeabhijñāna abhijñāne abhijñānāni
Accusativeabhijñānam abhijñāne abhijñānāni
Instrumentalabhijñānena abhijñānābhyām abhijñānaiḥ
Dativeabhijñānāya abhijñānābhyām abhijñānebhyaḥ
Ablativeabhijñānāt abhijñānābhyām abhijñānebhyaḥ
Genitiveabhijñānasya abhijñānayoḥ abhijñānānām
Locativeabhijñāne abhijñānayoḥ abhijñāneṣu

Compound abhijñāna -

Adverb -abhijñānam -abhijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria