Declension table of abhijñā_2

Deva

FeminineSingularDualPlural
Nominativeabhijñā abhijñe abhijñāḥ
Vocativeabhijñe abhijñe abhijñāḥ
Accusativeabhijñām abhijñe abhijñāḥ
Instrumentalabhijñayā abhijñābhyām abhijñābhiḥ
Dativeabhijñāyai abhijñābhyām abhijñābhyaḥ
Ablativeabhijñāyāḥ abhijñābhyām abhijñābhyaḥ
Genitiveabhijñāyāḥ abhijñayoḥ abhijñānām
Locativeabhijñāyām abhijñayoḥ abhijñāsu

Adverb -abhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria