Declension table of ?abhītvarī

Deva

FeminineSingularDualPlural
Nominativeabhītvarī abhītvaryau abhītvaryaḥ
Vocativeabhītvari abhītvaryau abhītvaryaḥ
Accusativeabhītvarīm abhītvaryau abhītvarīḥ
Instrumentalabhītvaryā abhītvarībhyām abhītvarībhiḥ
Dativeabhītvaryai abhītvarībhyām abhītvarībhyaḥ
Ablativeabhītvaryāḥ abhītvarībhyām abhītvarībhyaḥ
Genitiveabhītvaryāḥ abhītvaryoḥ abhītvarīṇām
Locativeabhītvaryām abhītvaryoḥ abhītvarīṣu

Compound abhītvari - abhītvarī -

Adverb -abhītvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria