Declension table of ?abhītvan

Deva

NeuterSingularDualPlural
Nominativeabhītva abhītvnī abhītvanī abhītvāni
Vocativeabhītvan abhītva abhītvnī abhītvanī abhītvāni
Accusativeabhītva abhītvnī abhītvanī abhītvāni
Instrumentalabhītvanā abhītvabhyām abhītvabhiḥ
Dativeabhītvane abhītvabhyām abhītvabhyaḥ
Ablativeabhītvanaḥ abhītvabhyām abhītvabhyaḥ
Genitiveabhītvanaḥ abhītvanoḥ abhītvanām
Locativeabhītvani abhītvanoḥ abhītvasu

Compound abhītva -

Adverb -abhītva -abhītvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria