Declension table of ?abhīru

Deva

MasculineSingularDualPlural
Nominativeabhīruḥ abhīrū abhīravaḥ
Vocativeabhīro abhīrū abhīravaḥ
Accusativeabhīrum abhīrū abhīrūn
Instrumentalabhīruṇā abhīrubhyām abhīrubhiḥ
Dativeabhīrave abhīrubhyām abhīrubhyaḥ
Ablativeabhīroḥ abhīrubhyām abhīrubhyaḥ
Genitiveabhīroḥ abhīrvoḥ abhīrūṇām
Locativeabhīrau abhīrvoḥ abhīruṣu

Compound abhīru -

Adverb -abhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria