Declension table of ?abhīrājī

Deva

FeminineSingularDualPlural
Nominativeabhīrājī abhīrājyau abhīrājyaḥ
Vocativeabhīrāji abhīrājyau abhīrājyaḥ
Accusativeabhīrājīm abhīrājyau abhīrājīḥ
Instrumentalabhīrājyā abhīrājībhyām abhīrājībhiḥ
Dativeabhīrājyai abhīrājībhyām abhīrājībhyaḥ
Ablativeabhīrājyāḥ abhīrājībhyām abhīrājībhyaḥ
Genitiveabhīrājyāḥ abhīrājyoḥ abhīrājīnām
Locativeabhīrājyām abhīrājyoḥ abhīrājīṣu

Compound abhīrāji - abhīrājī -

Adverb -abhīrāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria