Declension table of ?abhīpsita

Deva

MasculineSingularDualPlural
Nominativeabhīpsitaḥ abhīpsitau abhīpsitāḥ
Vocativeabhīpsita abhīpsitau abhīpsitāḥ
Accusativeabhīpsitam abhīpsitau abhīpsitān
Instrumentalabhīpsitena abhīpsitābhyām abhīpsitaiḥ abhīpsitebhiḥ
Dativeabhīpsitāya abhīpsitābhyām abhīpsitebhyaḥ
Ablativeabhīpsitāt abhīpsitābhyām abhīpsitebhyaḥ
Genitiveabhīpsitasya abhīpsitayoḥ abhīpsitānām
Locativeabhīpsite abhīpsitayoḥ abhīpsiteṣu

Compound abhīpsita -

Adverb -abhīpsitam -abhīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria