Declension table of ?abhīpada

Deva

MasculineSingularDualPlural
Nominativeabhīpadaḥ abhīpadau abhīpadāḥ
Vocativeabhīpada abhīpadau abhīpadāḥ
Accusativeabhīpadam abhīpadau abhīpadān
Instrumentalabhīpadena abhīpadābhyām abhīpadaiḥ abhīpadebhiḥ
Dativeabhīpadāya abhīpadābhyām abhīpadebhyaḥ
Ablativeabhīpadāt abhīpadābhyām abhīpadebhyaḥ
Genitiveabhīpadasya abhīpadayoḥ abhīpadānām
Locativeabhīpade abhīpadayoḥ abhīpadeṣu

Compound abhīpada -

Adverb -abhīpadam -abhīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria