Declension table of ?abhīmā

Deva

FeminineSingularDualPlural
Nominativeabhīmā abhīme abhīmāḥ
Vocativeabhīme abhīme abhīmāḥ
Accusativeabhīmām abhīme abhīmāḥ
Instrumentalabhīmayā abhīmābhyām abhīmābhiḥ
Dativeabhīmāyai abhīmābhyām abhīmābhyaḥ
Ablativeabhīmāyāḥ abhīmābhyām abhīmābhyaḥ
Genitiveabhīmāyāḥ abhīmayoḥ abhīmānām
Locativeabhīmāyām abhīmayoḥ abhīmāsu

Adverb -abhīmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria