Declension table of ?abhīkṣṇā

Deva

FeminineSingularDualPlural
Nominativeabhīkṣṇā abhīkṣṇe abhīkṣṇāḥ
Vocativeabhīkṣṇe abhīkṣṇe abhīkṣṇāḥ
Accusativeabhīkṣṇām abhīkṣṇe abhīkṣṇāḥ
Instrumentalabhīkṣṇayā abhīkṣṇābhyām abhīkṣṇābhiḥ
Dativeabhīkṣṇāyai abhīkṣṇābhyām abhīkṣṇābhyaḥ
Ablativeabhīkṣṇāyāḥ abhīkṣṇābhyām abhīkṣṇābhyaḥ
Genitiveabhīkṣṇāyāḥ abhīkṣṇayoḥ abhīkṣṇānām
Locativeabhīkṣṇāyām abhīkṣṇayoḥ abhīkṣṇāsu

Adverb -abhīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria