Declension table of abhīkṣṇa

Deva

MasculineSingularDualPlural
Nominativeabhīkṣṇaḥ abhīkṣṇau abhīkṣṇāḥ
Vocativeabhīkṣṇa abhīkṣṇau abhīkṣṇāḥ
Accusativeabhīkṣṇam abhīkṣṇau abhīkṣṇān
Instrumentalabhīkṣṇena abhīkṣṇābhyām abhīkṣṇaiḥ abhīkṣṇebhiḥ
Dativeabhīkṣṇāya abhīkṣṇābhyām abhīkṣṇebhyaḥ
Ablativeabhīkṣṇāt abhīkṣṇābhyām abhīkṣṇebhyaḥ
Genitiveabhīkṣṇasya abhīkṣṇayoḥ abhīkṣṇānām
Locativeabhīkṣṇe abhīkṣṇayoḥ abhīkṣṇeṣu

Compound abhīkṣṇa -

Adverb -abhīkṣṇam -abhīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria