Declension table of ?abhīṣah

Deva

FeminineSingularDualPlural
Nominativeabhīṣaṭ abhīṣahau abhīṣahaḥ
Vocativeabhīṣaṭ abhīṣahau abhīṣahaḥ
Accusativeabhīṣaham abhīṣahau abhīṣahaḥ
Instrumentalabhīṣahā abhīṣaḍbhyām abhīṣaḍbhiḥ
Dativeabhīṣahe abhīṣaḍbhyām abhīṣaḍbhyaḥ
Ablativeabhīṣahaḥ abhīṣaḍbhyām abhīṣaḍbhyaḥ
Genitiveabhīṣahaḥ abhīṣahoḥ abhīṣahām
Locativeabhīṣahi abhīṣahoḥ abhīṣaṭsu

Compound abhīṣaṭ -

Adverb -abhīṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria