Declension table of ?abhīṣṭatṛtīyā

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭatṛtīyā abhīṣṭatṛtīye abhīṣṭatṛtīyāḥ
Vocativeabhīṣṭatṛtīye abhīṣṭatṛtīye abhīṣṭatṛtīyāḥ
Accusativeabhīṣṭatṛtīyām abhīṣṭatṛtīye abhīṣṭatṛtīyāḥ
Instrumentalabhīṣṭatṛtīyayā abhīṣṭatṛtīyābhyām abhīṣṭatṛtīyābhiḥ
Dativeabhīṣṭatṛtīyāyai abhīṣṭatṛtīyābhyām abhīṣṭatṛtīyābhyaḥ
Ablativeabhīṣṭatṛtīyāyāḥ abhīṣṭatṛtīyābhyām abhīṣṭatṛtīyābhyaḥ
Genitiveabhīṣṭatṛtīyāyāḥ abhīṣṭatṛtīyayoḥ abhīṣṭatṛtīyānām
Locativeabhīṣṭatṛtīyāyām abhīṣṭatṛtīyayoḥ abhīṣṭatṛtīyāsu

Adverb -abhīṣṭatṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria