Declension table of abhīṣṭalābhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhīṣṭalābhaḥ | abhīṣṭalābhau | abhīṣṭalābhāḥ |
Vocative | abhīṣṭalābha | abhīṣṭalābhau | abhīṣṭalābhāḥ |
Accusative | abhīṣṭalābham | abhīṣṭalābhau | abhīṣṭalābhān |
Instrumental | abhīṣṭalābhena | abhīṣṭalābhābhyām | abhīṣṭalābhaiḥ |
Dative | abhīṣṭalābhāya | abhīṣṭalābhābhyām | abhīṣṭalābhebhyaḥ |
Ablative | abhīṣṭalābhāt | abhīṣṭalābhābhyām | abhīṣṭalābhebhyaḥ |
Genitive | abhīṣṭalābhasya | abhīṣṭalābhayoḥ | abhīṣṭalābhānām |
Locative | abhīṣṭalābhe | abhīṣṭalābhayoḥ | abhīṣṭalābheṣu |