Declension table of abhīṣṭalābha

Deva

MasculineSingularDualPlural
Nominativeabhīṣṭalābhaḥ abhīṣṭalābhau abhīṣṭalābhāḥ
Vocativeabhīṣṭalābha abhīṣṭalābhau abhīṣṭalābhāḥ
Accusativeabhīṣṭalābham abhīṣṭalābhau abhīṣṭalābhān
Instrumentalabhīṣṭalābhena abhīṣṭalābhābhyām abhīṣṭalābhaiḥ
Dativeabhīṣṭalābhāya abhīṣṭalābhābhyām abhīṣṭalābhebhyaḥ
Ablativeabhīṣṭalābhāt abhīṣṭalābhābhyām abhīṣṭalābhebhyaḥ
Genitiveabhīṣṭalābhasya abhīṣṭalābhayoḥ abhīṣṭalābhānām
Locativeabhīṣṭalābhe abhīṣṭalābhayoḥ abhīṣṭalābheṣu

Compound abhīṣṭalābha -

Adverb -abhīṣṭalābham -abhīṣṭalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria