सुबन्तावली अभिह्रुतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभिह्रुतिः | अभिह्रुती | अभिह्रुतयः |
सम्बोधनम् | अभिह्रुते | अभिह्रुती | अभिह्रुतयः |
द्वितीया | अभिह्रुतिम् | अभिह्रुती | अभिह्रुतीः |
तृतीया | अभिह्रुत्या | अभिह्रुतिभ्याम् | अभिह्रुतिभिः |
चतुर्थी | अभिह्रुत्यै अभिह्रुतये | अभिह्रुतिभ्याम् | अभिह्रुतिभ्यः |
पञ्चमी | अभिह्रुत्याः अभिह्रुतेः | अभिह्रुतिभ्याम् | अभिह्रुतिभ्यः |
षष्ठी | अभिह्रुत्याः अभिह्रुतेः | अभिह्रुत्योः | अभिह्रुतीनाम् |
सप्तमी | अभिह्रुत्याम् अभिह्रुतौ | अभिह्रुत्योः | अभिह्रुतिषु |