Declension table of ?abhihrut

Deva

FeminineSingularDualPlural
Nominativeabhihrut abhihrutau abhihrutaḥ
Vocativeabhihrut abhihrutau abhihrutaḥ
Accusativeabhihrutam abhihrutau abhihrutaḥ
Instrumentalabhihrutā abhihrudbhyām abhihrudbhiḥ
Dativeabhihrute abhihrudbhyām abhihrudbhyaḥ
Ablativeabhihrutaḥ abhihrudbhyām abhihrudbhyaḥ
Genitiveabhihrutaḥ abhihrutoḥ abhihrutām
Locativeabhihruti abhihrutoḥ abhihrutsu

Compound abhihrut -

Adverb -abhihrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria