Declension table of ?abhihoma

Deva

MasculineSingularDualPlural
Nominativeabhihomaḥ abhihomau abhihomāḥ
Vocativeabhihoma abhihomau abhihomāḥ
Accusativeabhihomam abhihomau abhihomān
Instrumentalabhihomena abhihomābhyām abhihomaiḥ abhihomebhiḥ
Dativeabhihomāya abhihomābhyām abhihomebhyaḥ
Ablativeabhihomāt abhihomābhyām abhihomebhyaḥ
Genitiveabhihomasya abhihomayoḥ abhihomānām
Locativeabhihome abhihomayoḥ abhihomeṣu

Compound abhihoma -

Adverb -abhihomam -abhihomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria